Cc. Antya 1.102

Text

tabe mahāprabhu duṅhe kari’ āliṅgana
madhyāhna karite samudre karilā gamana

Synonyms

tabe—then; mahāprabhu—Śrī Caitanya Mahāprabhu; duṅhe—unto both Rūpa Gosvāmī and Haridāsa Ṭhākura; kari—doing; āliṅgana—embracing; madhya-ahna karite—to perform His noontime duties; samudre—o the seaside; karila gamana—went. 

Translation

Thus Śrī Caitanya Mahāprabhu embraced both Haridāsa and Rūpa Gosvāmī and left for the seaside to perform His noontime duties. 

Task Runner