Cc. Antya 1.85

Text

sei śloka lañā prabhu svarūpe dekhāilā
svarūpera parīkṣā lāgi’ tāṅhāre puchilā

Synonyms

sei śloka—that verse; lañā—taking; prabhu—Śrī Caitanya Mahāprabhu; svarūpe dekhaila—showed to Svarūpa Dāmodara; svarūpera—of Svarūpa Dāmodara Gosāñi; pariksa lagi—for the examination; tanhare puchila—He inquired from him. 

Translation

Śrī Caitanya Mahāprabhu took that verse and showed it to Svarūpa Dāmodara for him to examine. Then the Lord questioned him. 

Task Runner