Cc. Antya 13.118

Text

pitā-mātā kāśī pāile udāsīna hañā
punaḥ prabhura ṭhāñi āilā gṛhādi chāḍiyā

Synonyms

pita-mata—the father and mother; kāśī pāile—when they passed away at Kāśī (Vārāṇasī); udāsīna hana—being indifferent; punaḥ—again; prabhura thani—to Śrī Caitanya Mahāprabhu; aila—returned; gṛha-ādi chadiya—leaving all relationships with home. 

Translation

Then his parents died at Kāśī [Vārāṇasī], and he became detached. He therefore returned to Śrī Caitanya Mahāprabhu, giving up all relationships with his home. 

Task Runner