Cc. Antya 13.125

Text

prabhura ṭhāñi ājñā lañā gelā vṛndāvane
āśraya karilā āsi’ rūpa-sanātane

Synonyms

prabhura thani—from Śrī Caitanya Mahāprabhu; ajna lañā—taking permission; gela vṛndāvane—went to Vṛndāvana; asraya karila—took shelter; asi—coming; rupa-sanātane—of Rūpa Gosvāmī and Sanātana Gosvāmī. 

Translation

Taking permission from Śrī Caitanya Mahāprabhu, Raghunātha Bhaṭṭa then departed for Vṛndāvana. When he arrived there, he put himself under the care of Rūpa and Sanātana Gosvāmīs. 

Task Runner