Cc. Antya 3.96

Text

caitanya-maṅgale śrī-vṛndāvana-dāsa
haridāsera guṇa kichu kariyāchena prakāśa

Synonyms

caitanya-maṅgale—in the book known as Caitanya-maṅgala (Caitanya-bhāgavata); sri-vrndavana-dasa—Śrī Vṛndāvana dāsa Ṭhākura; haridāsera—of Haridāsa Ṭhākura; guna—qualities; kichu—some; kariyāchena prakāśa—manifested. 

Translation

In Caitanya-maṅgala, Śrīla Vṛndāvana dāsa Ṭhākura has described the attributes of Haridāsa Ṭhākura to some extent. 

<<<

Task Runner