Cc. Madhya 12.169

Text

jagadānanda beḍāya pariveśana karite
prabhura pāte bhāla-dravya dena ācambite

Synonyms

jagadānanda—Jagadānanda; bedaya—walks; pariveśana—distribution of prasāda; karite—to do; prabhura pate—on the plate of Śrī Caitanya Mahāprabhu; bhāla-dravya—the first-class preparations; dena—puts; ācambite—suddenly. 

Translation

Jagadānanda went to distribute prasāda, and suddenly he placed all the first-class preparations on the plate of Śrī Caitanya Mahāprabhu. 

Task Runner