Cc. Madhya 12.46

Text

rāmānanda prabhu-pāya kaila nivedana
eka-bāra pratāparudre dekhāha caraṇa

Synonyms

rāmānanda—Rāmānanda; prabhu-paya—at the lotus feet of Śrī Caitanya Mahāprabhu; kaila—did; nivedana—submission; eka-bāra—once only; pratāparudre—unto Mahārāja Pratāparudra; dekhaha—show; carana—Your lotus feet. 

Translation

Śrī Rāmānanda Rāya frankly requested Śrī Caitanya Mahāprabhu, “Please show Your lotus feet to the King at least once.” 

Task Runner