Cc. Madhya 4.171

Text

prabhu kahe,—nityānanda, karaha vicāra
purī-sama bhāgyavān jagate nāhi āra

Synonyms

prabhukahe—the Lord said; nityānanda—Nityānanda Prabhu; karaha vicara—just consider; puri-sama—like Mādhavendra Purī; bhāgyavān—fortunate; jagate—in the world; nahi—there is not; ara—anyone else. 

Translation

Lord Śrī Caitanya Mahāprabhu asked Nityānanda Prabhu to judge whether there was anyone within the world as fortunate as Mādhavendra Purī. 

Task Runner