bahu

bahu

bāhu

bāhū

bahu aṅga-sādhana

  • execution of many processes of devotional service — Madhya 22.135

bahu artha

bahu bāḍāila

bahu bhakta-gaṇa

bahu bhakti kaila

bahu bhāra

bahu bhāṣyate

bahu dainya kari’

bahu dina

bahu kṛpā

bahu kṛpā kari’

bahu lāgāni karila

bahu māne

bahu manyeta

bahu matam

  • most desirable — MM 5

bahu mūrti hañā

bahu nṛtya kari’

bahu pāni

bahu prasāda

bahu rūpa

bahu śākhā

bahu stavāvalī

bahu sukha

bāhu tuli’

bahu upahāra

bahu vinaya karila

bahu yatana kariyā

bahu yatna kailā

bahu-amara-drumaiḥ

bahu-anartha-bhṛt

bahu-āścaryam

bahu-aśobhanam

  • that which is not up to the standard of etiquette (the criticism of the exalted Lord Śiva) — SB 6.17.10

bahu-bāra

bahu-bhakta

bahu-bhāṣiṇīm

bāhu-daṇḍa

bāhu-daṇḍa-guptāyām

bahu-deśa

bahu-dhā

bahu-dhana

bahu-dhana lañā

bahu-dina

bahu-dinera

bahu-doṣa-duṣṭaḥ

  • infected with varieties of material disease or attachment — Madhya 24.125

bahu-duḥkha

bahu-duḥkha-bhājaḥ

  • subjected to various types of material unhappiness — SB 7.9.45

bahu-dūra

bahu-grantha

bahu-guṇa

bahu-guṇāḥ

bahu-jana

bahu-janma

bahu-janmanā

bahu-janmera

bahu-jīva

bahu-jñāḥ

bahu-jñatā

bahu-kṛcchra-adhigatam

bahu-kṛpā kailā

bahu-kṣaṇa

bahu-kṣaṇe

bāhu-kṣepam ca

bahu-lane

bahu-māna

bahu-māna-puraskṛtam

bahu-mānayan

bahu-mānena

bahu-mānitam

bahu-manyamānaḥ

bahu-mataḥ

bahu-mate

bahu-mukhāt

  • who can talk nonsensically in various ways — SB 9.11.10

bahu-mūlya

bahu-mūrti

bahu-mūrti hañā

bahu-nāma

bahu-nāmā

bahu-padāḥ

bahu-pādam

bahu-parivāra

bahu-pratiyoga

  • full of great difficulties and varieties of miserable conditions — SB 5.14.1

bahu-prīti

bahu-raṅge

bahu-ratnayā

bahu-ṛca-ācāryaḥ

  • Saubhari Muni, who was expert in chanting mantrasSB 9.6.49

bahu-ṛca-pravaraḥ

  • the best of those conversant with the Ṛg VedaSB 9.17.1-3

bahu-ṛcaḥ

bahu-ṛcaiḥ

  • by the śruti-mantras known as Bahvṛca-śruti, which are evidence from the VedasSB 8.19.38

bahu-rūpa

bahu-rūpa-rūpitam

bahu-rūpaḥ

bahu-rūpām

bahu-rūpasya

bahu-rūpayā

bahu-rūpiṇī

bahu-śākhāḥ

bahu-sammāna

bahu-saṅge

bahu-śāstre

bahu-sauṣṭhava-āḍhyam

bahu-savaḥ

bahu-śiṣya

bahu-stuti

bahu-titham

bahu-tithe kāle

bahu-udaram

bahu-uktyā

bahu-vākye

bāhu-valayān

bahu-vārṣikam

bahu-vidā

  • who are aware of many incidents of transcendental knowledge — SB 5.13.26

bahu-vidha

bahu-vidha mūrti

bahu-vidhaḥ

bahu-vidhāḥ

bahu-vidhaiḥ

bahu-vit

  • being very advanced in knowledge — SB 5.7.4
  • fully aware of the conclusion of Vedic literature — SB 5.15.9

bahu-vit-tama

bahu-yoga-grantha-sammatam

  • approved by all yogic processes and their scriptures — SB 5.10.15

bhagna-bāhu

catuḥ-bāhu

diyā bahu-jane

kailā bahu-raṅge

nikṛtta-bāhu

sa-bahu-mānam

śrī-bāhu

su-bahu-vit

ūrdhva bāhu

ūrdhva bāhu kari’

ūrdhva-bāhu

ūrdhva-bāhu kari’

yajña-bāhu

Task Runner