Cc. Ādi 12.18

Text

kṛṣṇa-miśra-nāma āra ācārya-tanaya
caitanya-gosāñi baise yāṅhāra hṛdaya

Synonyms

krsna-misra—of the name Kṛṣṇa Miśra; nama—name; ara—and; ācārya-tanaya—the son of Advaita Ācārya; caitanya-gosāñi—Lord Caitanya Mahāprabhu; baise—sits; yāṅhāra—in whose; hrdaya—heart. 

Translation

Kṛṣṇa Miśra was a son of Advaita Ācārya. Lord Caitanya Mahāprabhu always sat in his heart. 

Task Runner