Cc. Antya 15.95

Text

ei ta’ kahiluṅ prabhura udyāna-vihāra
vṛndāvana-bhrame yāhāṅ praveśa tāṅhāra

Synonyms

ei ta—thus; kahiluṅ—I have described; prabhura—of Śrī Caitanya Mahāprabhu; udyāna-vihāra—pastimes in the garden; vrndavana-bhrame—mistaking for Vṛndāvana; yahan—where; praveśa—entrance; tanhara—His. 

Translation

Thus I have described Śrī Caitanya Mahāprabhu’s pastimes in the garden, which He entered, mistaking it for Vṛndāvana. 

Task Runner