Cc. Antya 7.136

Text

śrīdharānugata kara bhāgavata-vyākhyāna
abhimāna chāḍi’ bhaja kṛṣṇa bhagavān

Synonyms

śrīdhara-anugata—following in the footsteps of Śrīdhara Svāmī; kara—put forth; bhagavata-vyākhyāna—an explanation of Śrīmad-Bhāgavatam; abhimana chadi—giving up false pride or false conceptions; bhaja—worship; krsna bhagavan—the Supreme Personality of Godhead Kṛṣṇa. 

Translation

“Put forth your explanation of Śrīmad-Bhāgavatam following in the footsteps of Śrīdhara Svāmī. Giving up your false pride, worship the Supreme Personality of Godhead, Kṛṣṇa. 

Task Runner