Cc. Antya 19.4

Cc. Antya 19.4

Text

prabhura atyanta priya paṇḍita-jagadānanda
yāhāra caritre prabhu pāyena ānanda

Synonyms

prabhura—of Śrī Caitanya Mahāprabhu; atyanta—very; priya—affectionate; pandita-jagadānanda—Jagadānanda Paṇḍita; yāhāra caritre—in whose activities; prabhu—Śrī Caitanya Mahāprabhu; pāyena—gets; ānanda—great pleasure. 

Translation

Jagadānanda Paṇḍita was a very dear devotee of Śrī Caitanya Mahāprabhu. The Lord derived great pleasure from his activities. 

Task Runner