Cc. Madhya 14.239

Text

saba bhakta lañā prabhu gelā puṣpodyāne
viśrāma kariyā kailā mādhyāhnika snāne

Synonyms

saba bhakta lañā—with all the devotees; prabhu—Śrī Caitanya Mahāprabhu; gela—went; puṣpa-udyāne—in the flower garden; viśrāma kariya—resting; kaila—performed; mādhyāhnika snāne—bath in the afternoon. 

Translation

Śrī Caitanya Mahāprabhu then entered the flower garden with all His devotees. After resting there for some time, He finished His afternoon bath. 

Task Runner