Cc. Madhya 14.38

Text

kīrtanīyāra pariśrama jāni’ gaurarāya
tāṅ-sabāre khāoyāite prabhura mana dhāya

Synonyms

kīrtanīyāra—of all the singers; pariśrama—labor; jani—knowing; gaurarāya—Śrī Caitanya Mahāprabhu; tan-sabāre—all of them; khaoyaite—to fill; prabhura—of Śrī Caitanya Mahāprabhu; mana dhāya—the mind was very eager. 

Translation

Śrī Caitanya Mahāprabhu understood the labor of all the kīrtana chanters; therefore He was very eager to feed them sumptuously. 

Task Runner