Cc. Madhya 17.101

Text

mahārāṣṭrīya vipra āise prabhu dekhibāre
prabhura rūpa-prema dekhi’ haya camatkāre

Synonyms

mahārāṣṭrīya—belonging to the Mahārāṣṭra state; vipra—one brāhmaṇa; āise—comes; prabhu dekhibāre—to see Lord Śrī Caitanya Mahāprabhu; prabhura—of Śrī Caitanya Mahāprabhu; rupa-prema—beauty and ecstatic love; dekhi—seeing; haya camatkāre—becomes astonished. 

Translation

At Vārāṇasī there was a Mahārāṣṭrīyan brāhmaṇa who used to come daily to see Śrī Caitanya Mahāprabhu. This brāhmaṇa was simply astonished to see the Lord’s personal beauty and ecstatic love for Kṛṣṇa. 

Task Runner