Cc. Madhya 17.158

Text

eka-vipra paḍe prabhura caraṇa dhariyā
prabhu-saṅge nṛtya kare premāviṣṭa hañā

Synonyms

eka-vipra—one brāhmaṇa; pade—falls down; prabhura—of Śrī Caitanya Mahāprabhu; carana dhariya—catching the lotus feet; prabhu-saṅge—with Śrī Caitanya Mahāprabhu; nṛtya kare—he dances; prema-āviṣṭa hana—being absorbed in ecstatic love. 

Translation

One brāhmaṇa fell at the lotus feet of Śrī Caitanya Mahāprabhu and then began to dance with Him in ecstatic love. 

Task Runner