Cc. Madhya 1.238

Text

balabhadra bhaṭṭācārya rahe mātra saṅge
jhārikhaṇḍa-pathe kāśī āilā mahā-raṅge

Synonyms

balabhadra bhaṭṭācārya—of the name Balabhadra Bhaṭṭācārya; rahe—remains; matra—only; saṅge—with Him; jhari-khaṇḍa-pathe—on the way through Jhārikhaṇḍa (Madhya Pradesh); kāśī—in Benares; aila—arrived; maha-raṅge—with great delight. 

Translation

When Śrī Caitanya Mahāprabhu left Jagannātha Purī for Vṛndāvana, only Balabhadra Bhaṭṭācārya was with Him. Thus He traveled on the path through Jhārikhaṇḍa and arrived in Benares with great delight. 

Task Runner