Cc. Madhya 17.216

Text

rādhā-saṅge yadā bhāti
tadā ‘madana-mohanaḥ’
anyathā viśva-moho ‘pi
svayaṁ ‘madana-mohitaḥ’

Synonyms

radha-saṅge—with Śrīmatī Rādhārāṇī; yadā—when; bhāti—shines; tadā—at that time; madana-mohanaḥ—the enchanter of the mind of Cupid; anyathā—otherwise; visva-mohah—the enchanter of the whole universe; api—even though; svayam—personally; madana-mohitah—enchanted by Cupid. 

Translation

The parrot śārī said, “When Lord Śrī Kṛṣṇa is with Rādhārāṇī, He is the enchanter of Cupid; otherwise, when He is alone, He Himself is enchanted by erotic feelings even though He enchants the whole universe.” 

Purport

This is another verse from the Govinda-līlāmṛta (13.32). 

Task Runner