Cc. Madhya 17.3

Text

śarat-kāla haila, prabhura calite haila mati
rāmānanda-svarūpa-saṅge nibhṛte yukati

Synonyms

śarat-kala haila—autumn arrived; prabhura—of Lord Śrī Caitanya Mahāprabhu; calite—to travel; haila—was; mati—desire; rāmānanda—Rāmānanda Rāya; svarupa—Svarūpa Dāmodara; saṅge—with; nibhṛte—solitary; yukati—consultation. 

Translation

When autumn arrived, Śrī Caitanya Mahāprabhu decided to go to Vṛndāvana. In a solitary place, He consulted with Rāmānanda Rāya and Svarūpa Dāmodara Gosvāmī. 

<<<

Task Runner