Cc. Madhya 25.253

Text

tāra madhye vraja-devīra bhāvera śravaṇa
svarūpa kahilā, prabhu kailā āsvādana

Synonyms

tara madhye—in that; vraja-devīra—of the gopīs; bhāvera—of ecstatic emotion; śravaṇa—hearing; svarupa kahila—Svarūpa Dāmodara Gosvāmī described; prabhu—Śrī Caitanya Mahāprabhu; kaila āsvādana—personally tasted. 

Translation

Also in the Fourteenth Chapter the emotional ecstasy of the gopīs was described by Svarūpa Dāmodara and tasted by Śrī Caitanya Mahāprabhu. 

Task Runner