Cc. Madhya 20.68

Text

tapana-miśra tabe tāṅre kailā nimantraṇa
prabhu kahe,—‘kṣaura karāha, yāha, sanātana’

Synonyms

tapana-misra—Tapana Miśra; tabe—then; tāṅre—unto him (Sanātana Gosvāmī); kaila—made; nimantraṇa—invitation; prabhu kahe—Caitanya Mahāprabhu said; kṣaura karaha—get shaved; yaha—go; sanātana—My dear Sanātana. 

Translation

Tapana Miśra then extended an invitation to Sanātana, and Lord Caitanya Mahāprabhu asked Sanātana to go get a shave. 

Task Runner