Cc. Madhya 20.95-96

Text

pūrve yaiche rāya-pāśe prabhu praśna kailā
tāṅra śaktye rāmānanda tāṅra uttara dilā

ihāṅ prabhura śaktye praśna kare sanātana
āpane mahāprabhu kare ‘tattva’-nirūpaṇa

Synonyms

pūrve—formerly; yaiche—as; raya-pase—unto Rāmānanda Rāya; prabhu—Śrī Caitanya Mahāprabhu; praśna kaila—inquired; tanra śaktye—only by His mercy; rāmānanda—Rāmānanda Rāya; tanra—his; uttara—answers; dila—gave; ihan—here; prabhura—of Śrī Caitanya Mahāprabhu; śaktye—by the strength; praśna—questions; kare—puts; sanātana—Sanātana Gosvāmī; apane—personally; mahāprabhu—Śrī Caitanya Mahāprabhu; kare—does; tattva—the truth; nirūpaṇa—discerning. 

Translation

Formerly, Śrī Caitanya Mahāprabhu asked Rāmānanda Rāya spiritual questions, and by the Lord’s causeless mercy, Rāmānanda Rāya could properly reply. Now, by the Lord’s mercy, Sanātana Gosvāmī questioned the Lord, and Śrī Caitanya Mahāprabhu personally supplied the truth. 

Task Runner