Cc. Madhya 16.155

Text

rāyera vidāya-bhāva nā yāya sahana
kahite nā pāri ei tāhāra varṇana

Synonyms

rāyera vidāya-bhava—feelings of separation from Rāmānanda Rāya; na yaya—not possible; sahana—to tolerate; kahite—to speak; na pari—I am not able; ei—this; tahara—of that; varnana—a description. 

Translation

Rāmānanda Rāya’s separation from Caitanya Mahāprabhu is very difficult to describe. It is almost intolerable, and therefore I cannot describe it further. 

Task Runner