Cc. Madhya 16.172

Text

tumi yadi ājñā deha’ ethāke āsiyā
yavana adhikārī yāya prabhuke miliyā

Synonyms

tumi—you; yadi—if; ajna—order; deha—give; ethāke—here; āsiyā—coming; yavana adhikari—the Mohammedan governor; yaya—may go; prabhuke—Lord Śrī Caitanya Mahāprabhu; miliyā—after meeting. 

Translation

“If you agree, the Mohammedan governor will come here to meet Śrī Caitanya Mahāprabhu and then return. 

Task Runner