Cc. Madhya 16.73

Text

varṣāntare punaḥ tāṅrā aiche praśna kaila
vaiṣṇavera tāratamya prabhu śikhāila

Synonyms

varṣāntare—after one year; punaḥ—again; tanra—they (the inhabitants of Kulīna-grāma); aiche—such; praśna—a question; kaila—made; vaiṣṇavera—of Vaiṣṇavas; tāratamya—upper and lower gradations; prabhu—Śrī Caitanya Mahāprabhu; sikhaila—taught. 

Translation

The following year, the inhabitants of Kulīna-grāma again asked the Lord the same question. Hearing this question, Śrī Caitanya Mahāprabhu again taught them about the different types of Vaiṣṇavas. 

Task Runner