Cc. Madhya 19.238

Text

prabhāte uṭhiyā yabe karilā gamana
tabe tāṅra pade rūpa kare nivedana

Synonyms

prabhāte—in the morning; uṭhiyā—getting up; yabe—when; karila—made; gamana—departure; tabe—at that time; tanra—His; pade—at the lotus feet; rupa—Śrīla Rūpa Gosvāmī; kare—does; nivedana—submission. 

Translation

The next morning, when Śrī Caitanya Mahāprabhu arose and prepared to leave for Vārāṇasī [Benares], Śrīla Rūpa Gosvāmī made the following statement at the Lord’s lotus feet. 

Task Runner