Cc. Madhya 19.68

Text

bhaṭṭera vismaya haila, prabhura harṣa mana
bhaṭṭere kahilā prabhu tāṅra vivaraṇa

Synonyms

bhaṭṭera—of Vallabha Bhaṭṭācārya; vismaya haila—there was surprise; prabhura—of Śrī Caitanya Mahāprabhu; harṣa—very happy; mana—the mind; bhaṭṭere kahila—said to Vallabha Bhaṭṭācārya; prabhu—Śrī Caitanya Mahāprabhu; tanra vivarana—description of Rūpa Gosvāmī. 

Translation

Vallabha Bhaṭṭācārya was very surprised at this. Śrī Caitanya Mahāprabhu, however, was very pleased, and He therefore spoke to him this description of Rūpa Gosvāmī. 

Task Runner