Cc. Madhya 13.6

Text

āpani pratāparudra lañā pātra-gaṇa
mahāprabhura gaṇe karāya vijaya-darśana

Synonyms

apani—personally; pratāparudra—King Pratāparudra; lañā—taking with him; patra-gana—his associates; mahāprabhura—of Śrī Caitanya Mahāprabhu; gane—associates; karaya—causes; vijaya-darsana—seeing the Pāṇḍu-vijaya ceremony. 

Translation

King Pratāparudra in person, as well as his entourage, allowed the Pāṇḍu-vijaya ceremony to be seen by all the associates of Śrī Caitanya Mahāprabhu. 

Task Runner