Cc. Madhya 24.347

Text

nija-granthe karṇapūra vistāra kariyā
sanātane prabhura prasāda rākhiyāche likhiyā

Synonyms

nija-granthe—in his own book; karṇapūra—Kavi-karṇapūra; vistara kariya—vividly describing; sanātane—unto Sanātana Gosvāmī; prabhura—of Lord Śrī Caitanya Mahāprabhu; prasada—the mercy; rākhiyāche—has kept; likhiyā—writing. 

Translation

The authorized poet Kavi-karṇapūra has written a book named Caitanya-candrodaya-nāṭaka. This book tells how Śrī Caitanya Mahāprabhu blessed Sanātana Gosvāmī with His specific mercy. 

Share with your friends

Task Runner